Declension table of ?prātikūlya

Deva

NeuterSingularDualPlural
Nominativeprātikūlyam prātikūlye prātikūlyāni
Vocativeprātikūlya prātikūlye prātikūlyāni
Accusativeprātikūlyam prātikūlye prātikūlyāni
Instrumentalprātikūlyena prātikūlyābhyām prātikūlyaiḥ
Dativeprātikūlyāya prātikūlyābhyām prātikūlyebhyaḥ
Ablativeprātikūlyāt prātikūlyābhyām prātikūlyebhyaḥ
Genitiveprātikūlyasya prātikūlyayoḥ prātikūlyānām
Locativeprātikūlye prātikūlyayoḥ prātikūlyeṣu

Compound prātikūlya -

Adverb -prātikūlyam -prātikūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria