Declension table of ?prātikūlikatā

Deva

FeminineSingularDualPlural
Nominativeprātikūlikatā prātikūlikate prātikūlikatāḥ
Vocativeprātikūlikate prātikūlikate prātikūlikatāḥ
Accusativeprātikūlikatām prātikūlikate prātikūlikatāḥ
Instrumentalprātikūlikatayā prātikūlikatābhyām prātikūlikatābhiḥ
Dativeprātikūlikatāyai prātikūlikatābhyām prātikūlikatābhyaḥ
Ablativeprātikūlikatāyāḥ prātikūlikatābhyām prātikūlikatābhyaḥ
Genitiveprātikūlikatāyāḥ prātikūlikatayoḥ prātikūlikatānām
Locativeprātikūlikatāyām prātikūlikatayoḥ prātikūlikatāsu

Adverb -prātikūlikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria