Declension table of prātikaṇṭhika

Deva

NeuterSingularDualPlural
Nominativeprātikaṇṭhikam prātikaṇṭhike prātikaṇṭhikāni
Vocativeprātikaṇṭhika prātikaṇṭhike prātikaṇṭhikāni
Accusativeprātikaṇṭhikam prātikaṇṭhike prātikaṇṭhikāni
Instrumentalprātikaṇṭhikena prātikaṇṭhikābhyām prātikaṇṭhikaiḥ
Dativeprātikaṇṭhikāya prātikaṇṭhikābhyām prātikaṇṭhikebhyaḥ
Ablativeprātikaṇṭhikāt prātikaṇṭhikābhyām prātikaṇṭhikebhyaḥ
Genitiveprātikaṇṭhikasya prātikaṇṭhikayoḥ prātikaṇṭhikānām
Locativeprātikaṇṭhike prātikaṇṭhikayoḥ prātikaṇṭhikeṣu

Compound prātikaṇṭhika -

Adverb -prātikaṇṭhikam -prātikaṇṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria