Declension table of ?prātikṣepika

Deva

MasculineSingularDualPlural
Nominativeprātikṣepikaḥ prātikṣepikau prātikṣepikāḥ
Vocativeprātikṣepika prātikṣepikau prātikṣepikāḥ
Accusativeprātikṣepikam prātikṣepikau prātikṣepikān
Instrumentalprātikṣepikeṇa prātikṣepikābhyām prātikṣepikaiḥ prātikṣepikebhiḥ
Dativeprātikṣepikāya prātikṣepikābhyām prātikṣepikebhyaḥ
Ablativeprātikṣepikāt prātikṣepikābhyām prātikṣepikebhyaḥ
Genitiveprātikṣepikasya prātikṣepikayoḥ prātikṣepikāṇām
Locativeprātikṣepike prātikṣepikayoḥ prātikṣepikeṣu

Compound prātikṣepika -

Adverb -prātikṣepikam -prātikṣepikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria