Declension table of ?prātīpika

Deva

MasculineSingularDualPlural
Nominativeprātīpikaḥ prātīpikau prātīpikāḥ
Vocativeprātīpika prātīpikau prātīpikāḥ
Accusativeprātīpikam prātīpikau prātīpikān
Instrumentalprātīpikena prātīpikābhyām prātīpikaiḥ prātīpikebhiḥ
Dativeprātīpikāya prātīpikābhyām prātīpikebhyaḥ
Ablativeprātīpikāt prātīpikābhyām prātīpikebhyaḥ
Genitiveprātīpikasya prātīpikayoḥ prātīpikānām
Locativeprātīpike prātīpikayoḥ prātīpikeṣu

Compound prātīpika -

Adverb -prātīpikam -prātīpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria