Declension table of ?prātihata

Deva

MasculineSingularDualPlural
Nominativeprātihataḥ prātihatau prātihatāḥ
Vocativeprātihata prātihatau prātihatāḥ
Accusativeprātihatam prātihatau prātihatān
Instrumentalprātihatena prātihatābhyām prātihataiḥ prātihatebhiḥ
Dativeprātihatāya prātihatābhyām prātihatebhyaḥ
Ablativeprātihatāt prātihatābhyām prātihatebhyaḥ
Genitiveprātihatasya prātihatayoḥ prātihatānām
Locativeprātihate prātihatayoḥ prātihateṣu

Compound prātihata -

Adverb -prātihatam -prātihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria