Declension table of ?prātibodhāyana

Deva

MasculineSingularDualPlural
Nominativeprātibodhāyanaḥ prātibodhāyanau prātibodhāyanāḥ
Vocativeprātibodhāyana prātibodhāyanau prātibodhāyanāḥ
Accusativeprātibodhāyanam prātibodhāyanau prātibodhāyanān
Instrumentalprātibodhāyanena prātibodhāyanābhyām prātibodhāyanaiḥ prātibodhāyanebhiḥ
Dativeprātibodhāyanāya prātibodhāyanābhyām prātibodhāyanebhyaḥ
Ablativeprātibodhāyanāt prātibodhāyanābhyām prātibodhāyanebhyaḥ
Genitiveprātibodhāyanasya prātibodhāyanayoḥ prātibodhāyanānām
Locativeprātibodhāyane prātibodhāyanayoḥ prātibodhāyaneṣu

Compound prātibodhāyana -

Adverb -prātibodhāyanam -prātibodhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria