Declension table of ?prātarabhivāda

Deva

MasculineSingularDualPlural
Nominativeprātarabhivādaḥ prātarabhivādau prātarabhivādāḥ
Vocativeprātarabhivāda prātarabhivādau prātarabhivādāḥ
Accusativeprātarabhivādam prātarabhivādau prātarabhivādān
Instrumentalprātarabhivādena prātarabhivādābhyām prātarabhivādaiḥ prātarabhivādebhiḥ
Dativeprātarabhivādāya prātarabhivādābhyām prātarabhivādebhyaḥ
Ablativeprātarabhivādāt prātarabhivādābhyām prātarabhivādebhyaḥ
Genitiveprātarabhivādasya prātarabhivādayoḥ prātarabhivādānām
Locativeprātarabhivāde prātarabhivādayoḥ prātarabhivādeṣu

Compound prātarabhivāda -

Adverb -prātarabhivādam -prātarabhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria