Declension table of ?prātaḥsmaraṇaśloka

Deva

MasculineSingularDualPlural
Nominativeprātaḥsmaraṇaślokaḥ prātaḥsmaraṇaślokau prātaḥsmaraṇaślokāḥ
Vocativeprātaḥsmaraṇaśloka prātaḥsmaraṇaślokau prātaḥsmaraṇaślokāḥ
Accusativeprātaḥsmaraṇaślokam prātaḥsmaraṇaślokau prātaḥsmaraṇaślokān
Instrumentalprātaḥsmaraṇaślokena prātaḥsmaraṇaślokābhyām prātaḥsmaraṇaślokaiḥ prātaḥsmaraṇaślokebhiḥ
Dativeprātaḥsmaraṇaślokāya prātaḥsmaraṇaślokābhyām prātaḥsmaraṇaślokebhyaḥ
Ablativeprātaḥsmaraṇaślokāt prātaḥsmaraṇaślokābhyām prātaḥsmaraṇaślokebhyaḥ
Genitiveprātaḥsmaraṇaślokasya prātaḥsmaraṇaślokayoḥ prātaḥsmaraṇaślokānām
Locativeprātaḥsmaraṇaśloke prātaḥsmaraṇaślokayoḥ prātaḥsmaraṇaślokeṣu

Compound prātaḥsmaraṇaśloka -

Adverb -prātaḥsmaraṇaślokam -prātaḥsmaraṇaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria