Declension table of ?prātaḥsavanika

Deva

MasculineSingularDualPlural
Nominativeprātaḥsavanikaḥ prātaḥsavanikau prātaḥsavanikāḥ
Vocativeprātaḥsavanika prātaḥsavanikau prātaḥsavanikāḥ
Accusativeprātaḥsavanikam prātaḥsavanikau prātaḥsavanikān
Instrumentalprātaḥsavanikena prātaḥsavanikābhyām prātaḥsavanikaiḥ prātaḥsavanikebhiḥ
Dativeprātaḥsavanikāya prātaḥsavanikābhyām prātaḥsavanikebhyaḥ
Ablativeprātaḥsavanikāt prātaḥsavanikābhyām prātaḥsavanikebhyaḥ
Genitiveprātaḥsavanikasya prātaḥsavanikayoḥ prātaḥsavanikānām
Locativeprātaḥsavanike prātaḥsavanikayoḥ prātaḥsavanikeṣu

Compound prātaḥsavanika -

Adverb -prātaḥsavanikam -prātaḥsavanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria