Declension table of ?prātaḥsandhyāprayoga

Deva

MasculineSingularDualPlural
Nominativeprātaḥsandhyāprayogaḥ prātaḥsandhyāprayogau prātaḥsandhyāprayogāḥ
Vocativeprātaḥsandhyāprayoga prātaḥsandhyāprayogau prātaḥsandhyāprayogāḥ
Accusativeprātaḥsandhyāprayogam prātaḥsandhyāprayogau prātaḥsandhyāprayogān
Instrumentalprātaḥsandhyāprayogeṇa prātaḥsandhyāprayogābhyām prātaḥsandhyāprayogaiḥ prātaḥsandhyāprayogebhiḥ
Dativeprātaḥsandhyāprayogāya prātaḥsandhyāprayogābhyām prātaḥsandhyāprayogebhyaḥ
Ablativeprātaḥsandhyāprayogāt prātaḥsandhyāprayogābhyām prātaḥsandhyāprayogebhyaḥ
Genitiveprātaḥsandhyāprayogasya prātaḥsandhyāprayogayoḥ prātaḥsandhyāprayogāṇām
Locativeprātaḥsandhyāprayoge prātaḥsandhyāprayogayoḥ prātaḥsandhyāprayogeṣu

Compound prātaḥsandhyāprayoga -

Adverb -prātaḥsandhyāprayogam -prātaḥsandhyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria