Declension table of ?prātaḥkāla

Deva

MasculineSingularDualPlural
Nominativeprātaḥkālaḥ prātaḥkālau prātaḥkālāḥ
Vocativeprātaḥkāla prātaḥkālau prātaḥkālāḥ
Accusativeprātaḥkālam prātaḥkālau prātaḥkālān
Instrumentalprātaḥkālena prātaḥkālābhyām prātaḥkālaiḥ prātaḥkālebhiḥ
Dativeprātaḥkālāya prātaḥkālābhyām prātaḥkālebhyaḥ
Ablativeprātaḥkālāt prātaḥkālābhyām prātaḥkālebhyaḥ
Genitiveprātaḥkālasya prātaḥkālayoḥ prātaḥkālānām
Locativeprātaḥkāle prātaḥkālayoḥ prātaḥkāleṣu

Compound prātaḥkāla -

Adverb -prātaḥkālam -prātaḥkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria