Declension table of ?prātaḥkṣaṇa

Deva

MasculineSingularDualPlural
Nominativeprātaḥkṣaṇaḥ prātaḥkṣaṇau prātaḥkṣaṇāḥ
Vocativeprātaḥkṣaṇa prātaḥkṣaṇau prātaḥkṣaṇāḥ
Accusativeprātaḥkṣaṇam prātaḥkṣaṇau prātaḥkṣaṇān
Instrumentalprātaḥkṣaṇena prātaḥkṣaṇābhyām prātaḥkṣaṇaiḥ prātaḥkṣaṇebhiḥ
Dativeprātaḥkṣaṇāya prātaḥkṣaṇābhyām prātaḥkṣaṇebhyaḥ
Ablativeprātaḥkṣaṇāt prātaḥkṣaṇābhyām prātaḥkṣaṇebhyaḥ
Genitiveprātaḥkṣaṇasya prātaḥkṣaṇayoḥ prātaḥkṣaṇānām
Locativeprātaḥkṣaṇe prātaḥkṣaṇayoḥ prātaḥkṣaṇeṣu

Compound prātaḥkṣaṇa -

Adverb -prātaḥkṣaṇam -prātaḥkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria