Declension table of ?prāsūtikī

Deva

FeminineSingularDualPlural
Nominativeprāsūtikī prāsūtikyau prāsūtikyaḥ
Vocativeprāsūtiki prāsūtikyau prāsūtikyaḥ
Accusativeprāsūtikīm prāsūtikyau prāsūtikīḥ
Instrumentalprāsūtikyā prāsūtikībhyām prāsūtikībhiḥ
Dativeprāsūtikyai prāsūtikībhyām prāsūtikībhyaḥ
Ablativeprāsūtikyāḥ prāsūtikībhyām prāsūtikībhyaḥ
Genitiveprāsūtikyāḥ prāsūtikyoḥ prāsūtikīnām
Locativeprāsūtikyām prāsūtikyoḥ prāsūtikīṣu

Compound prāsūtiki - prāsūtikī -

Adverb -prāsūtiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria