Declension table of ?prāstutya

Deva

NeuterSingularDualPlural
Nominativeprāstutyam prāstutye prāstutyāni
Vocativeprāstutya prāstutye prāstutyāni
Accusativeprāstutyam prāstutye prāstutyāni
Instrumentalprāstutyena prāstutyābhyām prāstutyaiḥ
Dativeprāstutyāya prāstutyābhyām prāstutyebhyaḥ
Ablativeprāstutyāt prāstutyābhyām prāstutyebhyaḥ
Genitiveprāstutyasya prāstutyayoḥ prāstutyānām
Locativeprāstutye prāstutyayoḥ prāstutyeṣu

Compound prāstutya -

Adverb -prāstutyam -prāstutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria