Declension table of ?prāsthika

Deva

NeuterSingularDualPlural
Nominativeprāsthikam prāsthike prāsthikāni
Vocativeprāsthika prāsthike prāsthikāni
Accusativeprāsthikam prāsthike prāsthikāni
Instrumentalprāsthikena prāsthikābhyām prāsthikaiḥ
Dativeprāsthikāya prāsthikābhyām prāsthikebhyaḥ
Ablativeprāsthikāt prāsthikābhyām prāsthikebhyaḥ
Genitiveprāsthikasya prāsthikayoḥ prāsthikānām
Locativeprāsthike prāsthikayoḥ prāsthikeṣu

Compound prāsthika -

Adverb -prāsthikam -prāsthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria