Declension table of ?prāsthika

Deva

MasculineSingularDualPlural
Nominativeprāsthikaḥ prāsthikau prāsthikāḥ
Vocativeprāsthika prāsthikau prāsthikāḥ
Accusativeprāsthikam prāsthikau prāsthikān
Instrumentalprāsthikena prāsthikābhyām prāsthikaiḥ prāsthikebhiḥ
Dativeprāsthikāya prāsthikābhyām prāsthikebhyaḥ
Ablativeprāsthikāt prāsthikābhyām prāsthikebhyaḥ
Genitiveprāsthikasya prāsthikayoḥ prāsthikānām
Locativeprāsthike prāsthikayoḥ prāsthikeṣu

Compound prāsthika -

Adverb -prāsthikam -prāsthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria