Declension table of ?prāsthānika

Deva

NeuterSingularDualPlural
Nominativeprāsthānikam prāsthānike prāsthānikāni
Vocativeprāsthānika prāsthānike prāsthānikāni
Accusativeprāsthānikam prāsthānike prāsthānikāni
Instrumentalprāsthānikena prāsthānikābhyām prāsthānikaiḥ
Dativeprāsthānikāya prāsthānikābhyām prāsthānikebhyaḥ
Ablativeprāsthānikāt prāsthānikābhyām prāsthānikebhyaḥ
Genitiveprāsthānikasya prāsthānikayoḥ prāsthānikānām
Locativeprāsthānike prāsthānikayoḥ prāsthānikeṣu

Compound prāsthānika -

Adverb -prāsthānikam -prāsthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria