Declension table of ?prāsthānika

Deva

MasculineSingularDualPlural
Nominativeprāsthānikaḥ prāsthānikau prāsthānikāḥ
Vocativeprāsthānika prāsthānikau prāsthānikāḥ
Accusativeprāsthānikam prāsthānikau prāsthānikān
Instrumentalprāsthānikena prāsthānikābhyām prāsthānikaiḥ prāsthānikebhiḥ
Dativeprāsthānikāya prāsthānikābhyām prāsthānikebhyaḥ
Ablativeprāsthānikāt prāsthānikābhyām prāsthānikebhyaḥ
Genitiveprāsthānikasya prāsthānikayoḥ prāsthānikānām
Locativeprāsthānike prāsthānikayoḥ prāsthānikeṣu

Compound prāsthānika -

Adverb -prāsthānikam -prāsthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria