Declension table of ?prāstāvi

Deva

MasculineSingularDualPlural
Nominativeprāstāviḥ prāstāvī prāstāvayaḥ
Vocativeprāstāve prāstāvī prāstāvayaḥ
Accusativeprāstāvim prāstāvī prāstāvīn
Instrumentalprāstāvinā prāstāvibhyām prāstāvibhiḥ
Dativeprāstāvaye prāstāvibhyām prāstāvibhyaḥ
Ablativeprāstāveḥ prāstāvibhyām prāstāvibhyaḥ
Genitiveprāstāveḥ prāstāvyoḥ prāstāvīnām
Locativeprāstāvau prāstāvyoḥ prāstāviṣu

Compound prāstāvi -

Adverb -prāstāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria