Declension table of ?prāsravaṇī

Deva

FeminineSingularDualPlural
Nominativeprāsravaṇī prāsravaṇyau prāsravaṇyaḥ
Vocativeprāsravaṇi prāsravaṇyau prāsravaṇyaḥ
Accusativeprāsravaṇīm prāsravaṇyau prāsravaṇīḥ
Instrumentalprāsravaṇyā prāsravaṇībhyām prāsravaṇībhiḥ
Dativeprāsravaṇyai prāsravaṇībhyām prāsravaṇībhyaḥ
Ablativeprāsravaṇyāḥ prāsravaṇībhyām prāsravaṇībhyaḥ
Genitiveprāsravaṇyāḥ prāsravaṇyoḥ prāsravaṇīnām
Locativeprāsravaṇyām prāsravaṇyoḥ prāsravaṇīṣu

Compound prāsravaṇi - prāsravaṇī -

Adverb -prāsravaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria