Declension table of ?prāsika

Deva

NeuterSingularDualPlural
Nominativeprāsikam prāsike prāsikāni
Vocativeprāsika prāsike prāsikāni
Accusativeprāsikam prāsike prāsikāni
Instrumentalprāsikena prāsikābhyām prāsikaiḥ
Dativeprāsikāya prāsikābhyām prāsikebhyaḥ
Ablativeprāsikāt prāsikābhyām prāsikebhyaḥ
Genitiveprāsikasya prāsikayoḥ prāsikānām
Locativeprāsike prāsikayoḥ prāsikeṣu

Compound prāsika -

Adverb -prāsikam -prāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria