Declension table of ?prāsaka

Deva

MasculineSingularDualPlural
Nominativeprāsakaḥ prāsakau prāsakāḥ
Vocativeprāsaka prāsakau prāsakāḥ
Accusativeprāsakam prāsakau prāsakān
Instrumentalprāsakena prāsakābhyām prāsakaiḥ prāsakebhiḥ
Dativeprāsakāya prāsakābhyām prāsakebhyaḥ
Ablativeprāsakāt prāsakābhyām prāsakebhyaḥ
Genitiveprāsakasya prāsakayoḥ prāsakānām
Locativeprāsake prāsakayoḥ prāsakeṣu

Compound prāsaka -

Adverb -prāsakam -prāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria