Declension table of ?prāsaṅgavāhīvāh

Deva

MasculineSingularDualPlural
Nominativeprāsaṅgavāhīvāṭ prāsaṅgavāhīvāhau prāsaṅgavāhīvāhaḥ
Vocativeprāsaṅgavāhīvāṭ prāsaṅgavāhīvāhau prāsaṅgavāhīvāhaḥ
Accusativeprāsaṅgavāhīvāham prāsaṅgavāhīvāhau prāsaṅgavāhīvāhaḥ
Instrumentalprāsaṅgavāhīvāhā prāsaṅgavāhīvāḍbhyām prāsaṅgavāhīvāḍbhiḥ
Dativeprāsaṅgavāhīvāhe prāsaṅgavāhīvāḍbhyām prāsaṅgavāhīvāḍbhyaḥ
Ablativeprāsaṅgavāhīvāhaḥ prāsaṅgavāhīvāḍbhyām prāsaṅgavāhīvāḍbhyaḥ
Genitiveprāsaṅgavāhīvāhaḥ prāsaṅgavāhīvāhoḥ prāsaṅgavāhīvāhām
Locativeprāsaṅgavāhīvāhi prāsaṅgavāhīvāhoḥ prāsaṅgavāhīvāṭsu

Compound prāsaṅgavāhīvāṭ -

Adverb -prāsaṅgavāhīvāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria