Declension table of ?prāsāha

Deva

NeuterSingularDualPlural
Nominativeprāsāham prāsāhe prāsāhāni
Vocativeprāsāha prāsāhe prāsāhāni
Accusativeprāsāham prāsāhe prāsāhāni
Instrumentalprāsāhena prāsāhābhyām prāsāhaiḥ
Dativeprāsāhāya prāsāhābhyām prāsāhebhyaḥ
Ablativeprāsāhāt prāsāhābhyām prāsāhebhyaḥ
Genitiveprāsāhasya prāsāhayoḥ prāsāhānām
Locativeprāsāhe prāsāhayoḥ prāsāheṣu

Compound prāsāha -

Adverb -prāsāham -prāsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria