Declension table of ?prāsāha

Deva

MasculineSingularDualPlural
Nominativeprāsāhaḥ prāsāhau prāsāhāḥ
Vocativeprāsāha prāsāhau prāsāhāḥ
Accusativeprāsāham prāsāhau prāsāhān
Instrumentalprāsāhena prāsāhābhyām prāsāhaiḥ prāsāhebhiḥ
Dativeprāsāhāya prāsāhābhyām prāsāhebhyaḥ
Ablativeprāsāhāt prāsāhābhyām prāsāhebhyaḥ
Genitiveprāsāhasya prāsāhayoḥ prāsāhānām
Locativeprāsāhe prāsāhayoḥ prāsāheṣu

Compound prāsāha -

Adverb -prāsāham -prāsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria