Declension table of ?prāsādya

Deva

NeuterSingularDualPlural
Nominativeprāsādyam prāsādye prāsādyāni
Vocativeprāsādya prāsādye prāsādyāni
Accusativeprāsādyam prāsādye prāsādyāni
Instrumentalprāsādyena prāsādyābhyām prāsādyaiḥ
Dativeprāsādyāya prāsādyābhyām prāsādyebhyaḥ
Ablativeprāsādyāt prāsādyābhyām prāsādyebhyaḥ
Genitiveprāsādyasya prāsādyayoḥ prāsādyānām
Locativeprāsādye prāsādyayoḥ prāsādyeṣu

Compound prāsādya -

Adverb -prāsādyam -prāsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria