Declension table of ?prāsādya

Deva

MasculineSingularDualPlural
Nominativeprāsādyaḥ prāsādyau prāsādyāḥ
Vocativeprāsādya prāsādyau prāsādyāḥ
Accusativeprāsādyam prāsādyau prāsādyān
Instrumentalprāsādyena prāsādyābhyām prāsādyaiḥ
Dativeprāsādyāya prāsādyābhyām prāsādyebhyaḥ
Ablativeprāsādyāt prāsādyābhyām prāsādyebhyaḥ
Genitiveprāsādyasya prāsādyayoḥ prāsādyānām
Locativeprāsādye prāsādyayoḥ prāsādyeṣu

Compound prāsādya -

Adverb -prāsādyam -prāsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria