Declension table of ?prāsādikā

Deva

FeminineSingularDualPlural
Nominativeprāsādikā prāsādike prāsādikāḥ
Vocativeprāsādike prāsādike prāsādikāḥ
Accusativeprāsādikām prāsādike prāsādikāḥ
Instrumentalprāsādikayā prāsādikābhyām prāsādikābhiḥ
Dativeprāsādikāyai prāsādikābhyām prāsādikābhyaḥ
Ablativeprāsādikāyāḥ prāsādikābhyām prāsādikābhyaḥ
Genitiveprāsādikāyāḥ prāsādikayoḥ prāsādikānām
Locativeprāsādikāyām prāsādikayoḥ prāsādikāsu

Adverb -prāsādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria