Declension table of ?prāsādīya

Deva

MasculineSingularDualPlural
Nominativeprāsādīyaḥ prāsādīyau prāsādīyāḥ
Vocativeprāsādīya prāsādīyau prāsādīyāḥ
Accusativeprāsādīyam prāsādīyau prāsādīyān
Instrumentalprāsādīyena prāsādīyābhyām prāsādīyaiḥ prāsādīyebhiḥ
Dativeprāsādīyāya prāsādīyābhyām prāsādīyebhyaḥ
Ablativeprāsādīyāt prāsādīyābhyām prāsādīyebhyaḥ
Genitiveprāsādīyasya prāsādīyayoḥ prāsādīyānām
Locativeprāsādīye prāsādīyayoḥ prāsādīyeṣu

Compound prāsādīya -

Adverb -prāsādīyam -prāsādīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria