Declension table of ?prāsādaśāyinī

Deva

FeminineSingularDualPlural
Nominativeprāsādaśāyinī prāsādaśāyinyau prāsādaśāyinyaḥ
Vocativeprāsādaśāyini prāsādaśāyinyau prāsādaśāyinyaḥ
Accusativeprāsādaśāyinīm prāsādaśāyinyau prāsādaśāyinīḥ
Instrumentalprāsādaśāyinyā prāsādaśāyinībhyām prāsādaśāyinībhiḥ
Dativeprāsādaśāyinyai prāsādaśāyinībhyām prāsādaśāyinībhyaḥ
Ablativeprāsādaśāyinyāḥ prāsādaśāyinībhyām prāsādaśāyinībhyaḥ
Genitiveprāsādaśāyinyāḥ prāsādaśāyinyoḥ prāsādaśāyinīnām
Locativeprāsādaśāyinyām prāsādaśāyinyoḥ prāsādaśāyinīṣu

Compound prāsādaśāyini - prāsādaśāyinī -

Adverb -prāsādaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria