Declension table of ?prāsādaśāyin

Deva

MasculineSingularDualPlural
Nominativeprāsādaśāyī prāsādaśāyinau prāsādaśāyinaḥ
Vocativeprāsādaśāyin prāsādaśāyinau prāsādaśāyinaḥ
Accusativeprāsādaśāyinam prāsādaśāyinau prāsādaśāyinaḥ
Instrumentalprāsādaśāyinā prāsādaśāyibhyām prāsādaśāyibhiḥ
Dativeprāsādaśāyine prāsādaśāyibhyām prāsādaśāyibhyaḥ
Ablativeprāsādaśāyinaḥ prāsādaśāyibhyām prāsādaśāyibhyaḥ
Genitiveprāsādaśāyinaḥ prāsādaśāyinoḥ prāsādaśāyinām
Locativeprāsādaśāyini prāsādaśāyinoḥ prāsādaśāyiṣu

Compound prāsādaśāyi -

Adverb -prāsādaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria