Declension table of ?prāsādavāsin

Deva

NeuterSingularDualPlural
Nominativeprāsādavāsi prāsādavāsinī prāsādavāsīni
Vocativeprāsādavāsin prāsādavāsi prāsādavāsinī prāsādavāsīni
Accusativeprāsādavāsi prāsādavāsinī prāsādavāsīni
Instrumentalprāsādavāsinā prāsādavāsibhyām prāsādavāsibhiḥ
Dativeprāsādavāsine prāsādavāsibhyām prāsādavāsibhyaḥ
Ablativeprāsādavāsinaḥ prāsādavāsibhyām prāsādavāsibhyaḥ
Genitiveprāsādavāsinaḥ prāsādavāsinoḥ prāsādavāsinām
Locativeprāsādavāsini prāsādavāsinoḥ prāsādavāsiṣu

Compound prāsādavāsi -

Adverb -prāsādavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria