Declension table of ?prāsādatala

Deva

NeuterSingularDualPlural
Nominativeprāsādatalam prāsādatale prāsādatalāni
Vocativeprāsādatala prāsādatale prāsādatalāni
Accusativeprāsādatalam prāsādatale prāsādatalāni
Instrumentalprāsādatalena prāsādatalābhyām prāsādatalaiḥ
Dativeprāsādatalāya prāsādatalābhyām prāsādatalebhyaḥ
Ablativeprāsādatalāt prāsādatalābhyām prāsādatalebhyaḥ
Genitiveprāsādatalasya prāsādatalayoḥ prāsādatalānām
Locativeprāsādatale prāsādatalayoḥ prāsādataleṣu

Compound prāsādatala -

Adverb -prāsādatalam -prāsādatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria