Declension table of ?prāsādasthā

Deva

FeminineSingularDualPlural
Nominativeprāsādasthā prāsādasthe prāsādasthāḥ
Vocativeprāsādasthe prāsādasthe prāsādasthāḥ
Accusativeprāsādasthām prāsādasthe prāsādasthāḥ
Instrumentalprāsādasthayā prāsādasthābhyām prāsādasthābhiḥ
Dativeprāsādasthāyai prāsādasthābhyām prāsādasthābhyaḥ
Ablativeprāsādasthāyāḥ prāsādasthābhyām prāsādasthābhyaḥ
Genitiveprāsādasthāyāḥ prāsādasthayoḥ prāsādasthānām
Locativeprāsādasthāyām prāsādasthayoḥ prāsādasthāsu

Adverb -prāsādastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria