Declension table of ?prāsādastha

Deva

NeuterSingularDualPlural
Nominativeprāsādastham prāsādasthe prāsādasthāni
Vocativeprāsādastha prāsādasthe prāsādasthāni
Accusativeprāsādastham prāsādasthe prāsādasthāni
Instrumentalprāsādasthena prāsādasthābhyām prāsādasthaiḥ
Dativeprāsādasthāya prāsādasthābhyām prāsādasthebhyaḥ
Ablativeprāsādasthāt prāsādasthābhyām prāsādasthebhyaḥ
Genitiveprāsādasthasya prāsādasthayoḥ prāsādasthānām
Locativeprāsādasthe prāsādasthayoḥ prāsādastheṣu

Compound prāsādastha -

Adverb -prāsādastham -prāsādasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria