Declension table of ?prāsādapratiṣṭhādīdhiti

Deva

FeminineSingularDualPlural
Nominativeprāsādapratiṣṭhādīdhitiḥ prāsādapratiṣṭhādīdhitī prāsādapratiṣṭhādīdhitayaḥ
Vocativeprāsādapratiṣṭhādīdhite prāsādapratiṣṭhādīdhitī prāsādapratiṣṭhādīdhitayaḥ
Accusativeprāsādapratiṣṭhādīdhitim prāsādapratiṣṭhādīdhitī prāsādapratiṣṭhādīdhitīḥ
Instrumentalprāsādapratiṣṭhādīdhityā prāsādapratiṣṭhādīdhitibhyām prāsādapratiṣṭhādīdhitibhiḥ
Dativeprāsādapratiṣṭhādīdhityai prāsādapratiṣṭhādīdhitaye prāsādapratiṣṭhādīdhitibhyām prāsādapratiṣṭhādīdhitibhyaḥ
Ablativeprāsādapratiṣṭhādīdhityāḥ prāsādapratiṣṭhādīdhiteḥ prāsādapratiṣṭhādīdhitibhyām prāsādapratiṣṭhādīdhitibhyaḥ
Genitiveprāsādapratiṣṭhādīdhityāḥ prāsādapratiṣṭhādīdhiteḥ prāsādapratiṣṭhādīdhityoḥ prāsādapratiṣṭhādīdhitīnām
Locativeprāsādapratiṣṭhādīdhityām prāsādapratiṣṭhādīdhitau prāsādapratiṣṭhādīdhityoḥ prāsādapratiṣṭhādīdhitiṣu

Compound prāsādapratiṣṭhādīdhiti -

Adverb -prāsādapratiṣṭhādīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria