Declension table of ?prāsādapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeprāsādapratiṣṭhā prāsādapratiṣṭhe prāsādapratiṣṭhāḥ
Vocativeprāsādapratiṣṭhe prāsādapratiṣṭhe prāsādapratiṣṭhāḥ
Accusativeprāsādapratiṣṭhām prāsādapratiṣṭhe prāsādapratiṣṭhāḥ
Instrumentalprāsādapratiṣṭhayā prāsādapratiṣṭhābhyām prāsādapratiṣṭhābhiḥ
Dativeprāsādapratiṣṭhāyai prāsādapratiṣṭhābhyām prāsādapratiṣṭhābhyaḥ
Ablativeprāsādapratiṣṭhāyāḥ prāsādapratiṣṭhābhyām prāsādapratiṣṭhābhyaḥ
Genitiveprāsādapratiṣṭhāyāḥ prāsādapratiṣṭhayoḥ prāsādapratiṣṭhānām
Locativeprāsādapratiṣṭhāyām prāsādapratiṣṭhayoḥ prāsādapratiṣṭhāsu

Adverb -prāsādapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria