Declension table of ?prāsādaprastara

Deva

MasculineSingularDualPlural
Nominativeprāsādaprastaraḥ prāsādaprastarau prāsādaprastarāḥ
Vocativeprāsādaprastara prāsādaprastarau prāsādaprastarāḥ
Accusativeprāsādaprastaram prāsādaprastarau prāsādaprastarān
Instrumentalprāsādaprastareṇa prāsādaprastarābhyām prāsādaprastaraiḥ prāsādaprastarebhiḥ
Dativeprāsādaprastarāya prāsādaprastarābhyām prāsādaprastarebhyaḥ
Ablativeprāsādaprastarāt prāsādaprastarābhyām prāsādaprastarebhyaḥ
Genitiveprāsādaprastarasya prāsādaprastarayoḥ prāsādaprastarāṇām
Locativeprāsādaprastare prāsādaprastarayoḥ prāsādaprastareṣu

Compound prāsādaprastara -

Adverb -prāsādaprastaram -prāsādaprastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria