Declension table of ?prāsādaparāmantra

Deva

MasculineSingularDualPlural
Nominativeprāsādaparāmantraḥ prāsādaparāmantrau prāsādaparāmantrāḥ
Vocativeprāsādaparāmantra prāsādaparāmantrau prāsādaparāmantrāḥ
Accusativeprāsādaparāmantram prāsādaparāmantrau prāsādaparāmantrān
Instrumentalprāsādaparāmantreṇa prāsādaparāmantrābhyām prāsādaparāmantraiḥ prāsādaparāmantrebhiḥ
Dativeprāsādaparāmantrāya prāsādaparāmantrābhyām prāsādaparāmantrebhyaḥ
Ablativeprāsādaparāmantrāt prāsādaparāmantrābhyām prāsādaparāmantrebhyaḥ
Genitiveprāsādaparāmantrasya prāsādaparāmantrayoḥ prāsādaparāmantrāṇām
Locativeprāsādaparāmantre prāsādaparāmantrayoḥ prāsādaparāmantreṣu

Compound prāsādaparāmantra -

Adverb -prāsādaparāmantram -prāsādaparāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria