Declension table of ?prāsādagatā

Deva

FeminineSingularDualPlural
Nominativeprāsādagatā prāsādagate prāsādagatāḥ
Vocativeprāsādagate prāsādagate prāsādagatāḥ
Accusativeprāsādagatām prāsādagate prāsādagatāḥ
Instrumentalprāsādagatayā prāsādagatābhyām prāsādagatābhiḥ
Dativeprāsādagatāyai prāsādagatābhyām prāsādagatābhyaḥ
Ablativeprāsādagatāyāḥ prāsādagatābhyām prāsādagatābhyaḥ
Genitiveprāsādagatāyāḥ prāsādagatayoḥ prāsādagatānām
Locativeprāsādagatāyām prāsādagatayoḥ prāsādagatāsu

Adverb -prāsādagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria