Declension table of ?prāsādagata

Deva

NeuterSingularDualPlural
Nominativeprāsādagatam prāsādagate prāsādagatāni
Vocativeprāsādagata prāsādagate prāsādagatāni
Accusativeprāsādagatam prāsādagate prāsādagatāni
Instrumentalprāsādagatena prāsādagatābhyām prāsādagataiḥ
Dativeprāsādagatāya prāsādagatābhyām prāsādagatebhyaḥ
Ablativeprāsādagatāt prāsādagatābhyām prāsādagatebhyaḥ
Genitiveprāsādagatasya prāsādagatayoḥ prāsādagatānām
Locativeprāsādagate prāsādagatayoḥ prāsādagateṣu

Compound prāsādagata -

Adverb -prāsādagatam -prāsādagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria