Declension table of ?prāsādagata

Deva

MasculineSingularDualPlural
Nominativeprāsādagataḥ prāsādagatau prāsādagatāḥ
Vocativeprāsādagata prāsādagatau prāsādagatāḥ
Accusativeprāsādagatam prāsādagatau prāsādagatān
Instrumentalprāsādagatena prāsādagatābhyām prāsādagataiḥ prāsādagatebhiḥ
Dativeprāsādagatāya prāsādagatābhyām prāsādagatebhyaḥ
Ablativeprāsādagatāt prāsādagatābhyām prāsādagatebhyaḥ
Genitiveprāsādagatasya prāsādagatayoḥ prāsādagatānām
Locativeprāsādagate prāsādagatayoḥ prāsādagateṣu

Compound prāsādagata -

Adverb -prāsādagatam -prāsādagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria