Declension table of ?prāsādagarbha

Deva

MasculineSingularDualPlural
Nominativeprāsādagarbhaḥ prāsādagarbhau prāsādagarbhāḥ
Vocativeprāsādagarbha prāsādagarbhau prāsādagarbhāḥ
Accusativeprāsādagarbham prāsādagarbhau prāsādagarbhān
Instrumentalprāsādagarbheṇa prāsādagarbhābhyām prāsādagarbhaiḥ prāsādagarbhebhiḥ
Dativeprāsādagarbhāya prāsādagarbhābhyām prāsādagarbhebhyaḥ
Ablativeprāsādagarbhāt prāsādagarbhābhyām prāsādagarbhebhyaḥ
Genitiveprāsādagarbhasya prāsādagarbhayoḥ prāsādagarbhāṇām
Locativeprāsādagarbhe prāsādagarbhayoḥ prāsādagarbheṣu

Compound prāsādagarbha -

Adverb -prāsādagarbham -prāsādagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria