Declension table of ?prāsādārohaṇīya

Deva

NeuterSingularDualPlural
Nominativeprāsādārohaṇīyam prāsādārohaṇīye prāsādārohaṇīyāni
Vocativeprāsādārohaṇīya prāsādārohaṇīye prāsādārohaṇīyāni
Accusativeprāsādārohaṇīyam prāsādārohaṇīye prāsādārohaṇīyāni
Instrumentalprāsādārohaṇīyena prāsādārohaṇīyābhyām prāsādārohaṇīyaiḥ
Dativeprāsādārohaṇīyāya prāsādārohaṇīyābhyām prāsādārohaṇīyebhyaḥ
Ablativeprāsādārohaṇīyāt prāsādārohaṇīyābhyām prāsādārohaṇīyebhyaḥ
Genitiveprāsādārohaṇīyasya prāsādārohaṇīyayoḥ prāsādārohaṇīyānām
Locativeprāsādārohaṇīye prāsādārohaṇīyayoḥ prāsādārohaṇīyeṣu

Compound prāsādārohaṇīya -

Adverb -prāsādārohaṇīyam -prāsādārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria