Declension table of ?prāsādārohaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāsādārohaṇīyaḥ | prāsādārohaṇīyau | prāsādārohaṇīyāḥ |
Vocative | prāsādārohaṇīya | prāsādārohaṇīyau | prāsādārohaṇīyāḥ |
Accusative | prāsādārohaṇīyam | prāsādārohaṇīyau | prāsādārohaṇīyān |
Instrumental | prāsādārohaṇīyena | prāsādārohaṇīyābhyām | prāsādārohaṇīyaiḥ |
Dative | prāsādārohaṇīyāya | prāsādārohaṇīyābhyām | prāsādārohaṇīyebhyaḥ |
Ablative | prāsādārohaṇīyāt | prāsādārohaṇīyābhyām | prāsādārohaṇīyebhyaḥ |
Genitive | prāsādārohaṇīyasya | prāsādārohaṇīyayoḥ | prāsādārohaṇīyānām |
Locative | prāsādārohaṇīye | prāsādārohaṇīyayoḥ | prāsādārohaṇīyeṣu |