Declension table of ?prāsādārohaṇīya

Deva

MasculineSingularDualPlural
Nominativeprāsādārohaṇīyaḥ prāsādārohaṇīyau prāsādārohaṇīyāḥ
Vocativeprāsādārohaṇīya prāsādārohaṇīyau prāsādārohaṇīyāḥ
Accusativeprāsādārohaṇīyam prāsādārohaṇīyau prāsādārohaṇīyān
Instrumentalprāsādārohaṇīyena prāsādārohaṇīyābhyām prāsādārohaṇīyaiḥ prāsādārohaṇīyebhiḥ
Dativeprāsādārohaṇīyāya prāsādārohaṇīyābhyām prāsādārohaṇīyebhyaḥ
Ablativeprāsādārohaṇīyāt prāsādārohaṇīyābhyām prāsādārohaṇīyebhyaḥ
Genitiveprāsādārohaṇīyasya prāsādārohaṇīyayoḥ prāsādārohaṇīyānām
Locativeprāsādārohaṇīye prāsādārohaṇīyayoḥ prāsādārohaṇīyeṣu

Compound prāsādārohaṇīya -

Adverb -prāsādārohaṇīyam -prāsādārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria