Declension table of ?prāsādārohaṇa

Deva

NeuterSingularDualPlural
Nominativeprāsādārohaṇam prāsādārohaṇe prāsādārohaṇāni
Vocativeprāsādārohaṇa prāsādārohaṇe prāsādārohaṇāni
Accusativeprāsādārohaṇam prāsādārohaṇe prāsādārohaṇāni
Instrumentalprāsādārohaṇena prāsādārohaṇābhyām prāsādārohaṇaiḥ
Dativeprāsādārohaṇāya prāsādārohaṇābhyām prāsādārohaṇebhyaḥ
Ablativeprāsādārohaṇāt prāsādārohaṇābhyām prāsādārohaṇebhyaḥ
Genitiveprāsādārohaṇasya prāsādārohaṇayoḥ prāsādārohaṇānām
Locativeprāsādārohaṇe prāsādārohaṇayoḥ prāsādārohaṇeṣu

Compound prāsādārohaṇa -

Adverb -prāsādārohaṇam -prāsādārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria