Declension table of ?prāsādānukīrtana

Deva

NeuterSingularDualPlural
Nominativeprāsādānukīrtanam prāsādānukīrtane prāsādānukīrtanāni
Vocativeprāsādānukīrtana prāsādānukīrtane prāsādānukīrtanāni
Accusativeprāsādānukīrtanam prāsādānukīrtane prāsādānukīrtanāni
Instrumentalprāsādānukīrtanena prāsādānukīrtanābhyām prāsādānukīrtanaiḥ
Dativeprāsādānukīrtanāya prāsādānukīrtanābhyām prāsādānukīrtanebhyaḥ
Ablativeprāsādānukīrtanāt prāsādānukīrtanābhyām prāsādānukīrtanebhyaḥ
Genitiveprāsādānukīrtanasya prāsādānukīrtanayoḥ prāsādānukīrtanānām
Locativeprāsādānukīrtane prāsādānukīrtanayoḥ prāsādānukīrtaneṣu

Compound prāsādānukīrtana -

Adverb -prāsādānukīrtanam -prāsādānukīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria