Declension table of ?prāsādāgrya

Deva

NeuterSingularDualPlural
Nominativeprāsādāgryam prāsādāgrye prāsādāgryāṇi
Vocativeprāsādāgrya prāsādāgrye prāsādāgryāṇi
Accusativeprāsādāgryam prāsādāgrye prāsādāgryāṇi
Instrumentalprāsādāgryeṇa prāsādāgryābhyām prāsādāgryaiḥ
Dativeprāsādāgryāya prāsādāgryābhyām prāsādāgryebhyaḥ
Ablativeprāsādāgryāt prāsādāgryābhyām prāsādāgryebhyaḥ
Genitiveprāsādāgryasya prāsādāgryayoḥ prāsādāgryāṇām
Locativeprāsādāgrye prāsādāgryayoḥ prāsādāgryeṣu

Compound prāsādāgrya -

Adverb -prāsādāgryam -prāsādāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria