Declension table of ?prāsādāgra

Deva

NeuterSingularDualPlural
Nominativeprāsādāgram prāsādāgre prāsādāgrāṇi
Vocativeprāsādāgra prāsādāgre prāsādāgrāṇi
Accusativeprāsādāgram prāsādāgre prāsādāgrāṇi
Instrumentalprāsādāgreṇa prāsādāgrābhyām prāsādāgraiḥ
Dativeprāsādāgrāya prāsādāgrābhyām prāsādāgrebhyaḥ
Ablativeprāsādāgrāt prāsādāgrābhyām prāsādāgrebhyaḥ
Genitiveprāsādāgrasya prāsādāgrayoḥ prāsādāgrāṇām
Locativeprāsādāgre prāsādāgrayoḥ prāsādāgreṣu

Compound prāsādāgra -

Adverb -prāsādāgram -prāsādāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria